वांछित मन्त्र चुनें
आर्चिक को चुनें

ऐ꣡भि꣢र्ददे꣣ वृ꣢ष्ण्या꣣ पौ꣡ꣳस्या꣢नि꣣ ये꣢भि꣣रौ꣡क्ष꣢द्वृत्र꣣ह꣡त्या꣢य व꣣ज्री꣢ । ये꣡ कर्म꣢꣯णः क्रि꣣य꣡मा꣢णस्य म꣣ह्न꣡ ऋ꣢ते क꣣र्म꣢मु꣣द꣡जा꣢यन्त दे꣣वाः꣢ ॥१७८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऐभिर्ददे वृष्ण्या पौꣳस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥१७८४॥

मन्त्र उच्चारण
पद पाठ

आ । ए꣣भिः । ददे । वृ꣡ष्ण्या꣢꣯ । पौ꣡ꣳस्या꣢꣯नि । ये꣡भिः꣢꣯ । औ꣡क्ष꣢꣯त् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । व꣣ज्री꣢ । ये । क꣡र्म꣢꣯णः । क्रि꣣य꣡मा꣢णस्य । म꣣ह्ना꣢ । ऋ꣣तेकर्म꣢म् । ऋ꣣ते । कर्म꣢म् । उ꣣द꣡जा꣢यन्त । उ꣣त् । अ꣡जा꣢꣯यन्त । दे꣣वाः꣢ ॥१७८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1784 | (कौथोम) 9 » 1 » 7 » 3 | (रानायाणीय) 20 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

(मह्नः कर्मणः) महान् सृष्टयुत्पत्ति आदि कर्म के किये जाते समय (ये देवाः) जो दिव्यगुण, इन्द्र परमेश्वर में (ऋते कर्मम्) बिना प्रयत्न के स्वभावतः (उदजायन्त) प्रकट हुए, (येभिः) जिन दिव्य गुणों से (वज्री) वज्रधारी के समान उस जगदीश्वर ने (वृत्रहत्याय) विघ्नों के विनाशार्थ (औक्षत्) जीवात्मा को सींचा, (एभिः) उन दिव्य गुणों से वह, आज भी (वृष्ण्या) सुखवर्षक (पौंस्यानि) बलयुक्त कर्मों को (आददे) करता है ॥३॥

भावार्थभाषाः -

परमेश्वर में स्वभावतः सदा रहनेवाले जो गुण हैं, उन्हीं से वह सारे सृष्टि के कार्य को करता है। उन गुणों में से कुछ अंश वह मनुष्यों में भी निहित कर देता है, जिससे वे विघ्न, पाप, दोष आदि के विनाश में समर्थ होते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(मह्नः कर्मणः) महतः सृष्ट्युत्पत्त्यादिकर्मणः (क्रियमाणस्य) विधीयमानस्य सतः (ये देवाः) ये दिव्यगुणाः इन्द्रे परमेश्वरे (ऋते कर्मम्) प्रयत्नं विनैव, स्वभावतः इत्यर्थः (उदजायन्त) उद्भूताः, (येभिः) यैः देवैः दिव्यगुणैः, (वज्री) वज्रधरः इव स इन्द्रो जगदीश्वरः, (वृत्रहत्याय) विघ्नानां हननाय (औक्षत्) जीवात्मानम् असिञ्चत्, (एभिः) एतैस्तैर्दिव्यगुणैः अद्यापि सः (वृष्ण्या) वृष्ण्यानि सुखवर्षकाणि (पौंस्यानि) बलकर्माणि (आददे) गृह्णाति, करोतीत्यर्थः ॥३॥

भावार्थभाषाः -

परमेश्वरे स्वभावतः सदातना ये गुणाः सन्ति तैरेव स समग्रं सृष्टिव्यापारं करोति, तेषां गुणानां कञ्चिदंशं स मनुष्येष्वपि निदधाति येन ते विघ्नपापदोषादीनां विनाशाय प्रभवन्ति ॥३॥